वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: पवमानः सोमः ऋषि: रेणुर्वैश्वामित्रः छन्द: जगती स्वर: निषादः काण्ड:

स꣡ भक्ष꣢꣯माणो अ꣣मृ꣡त꣢स्य꣣ चा꣡रु꣢ण उ꣣भे꣢꣫ द्यावा꣣ का꣡व्ये꣢ना꣣ वि꣡ श꣢श्रथे । ते꣡जि꣢ष्ठा अ꣣पो꣢ म꣣ꣳह꣢ना꣣ प꣡रि꣢ व्यत꣣ य꣡दी꣢ दे꣣व꣢स्य꣣ श्र꣡व꣢सा꣣ स꣡दो꣢ वि꣣दुः꣢ ॥१४२४॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥

मन्त्र उच्चारण
पद पाठ

सः꣢ । भ꣡क्ष꣢꣯माणः । अ꣣मृ꣡त꣢स्य । अ꣣ । मृ꣡त꣢꣯स्य । चा꣡रु꣢꣯णः । उ꣣भे꣡इति꣢ । द्या꣡वा꣢꣯ । का꣡व्ये꣢꣯न । वि । श꣣श्रथे । ते꣡जि꣢꣯ष्ठा । अ꣣पः꣢ । म꣣ꣳह꣡ना꣢ । प꣡रि꣢꣯ । व्य꣣त । य꣣दि꣢꣯ । दे꣣व꣡स्य꣢ । श्र꣡व꣢꣯सा । स꣡दः꣢꣯ । वि꣣दुः꣢ ॥१४२४॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1424 | (कौथोम) 6 » 2 » 17 » 2 | (रानायाणीय) 12 » 5 » 4 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे परमात्मा के उपासक का विषय है।

पदार्थान्वयभाषाः -

(सः) वह परमेश्वर का उपासक (चारुणः) सुन्दर (अमृतस्य)उपासनाजन्य दिव्य आनन्द का (भक्षमाणः) सेवन करता हुआ (काव्येन) वेदकाव्य द्वारा (उभे द्यावा) दीप्यमान दोनों अभ्युदय और निःश्रेयस वा ज्ञान और कर्म को (विशश्रथे) विश्लेषणपूर्वक जान लेता है। साथ ही (मंहना) अपने महत्त्व से (तेजिष्ठाः अपः) अतिशय तेजस्वी कर्मों को (परि व्यत) धारण कर लेता है अर्थात् जीवन का अङ्ग बना लेता है (यदि) जिन्हें (सदः) शिष्यभाव से आचार्य के समीप पहुँचनेवाले विद्यार्थी (देवस्य) ज्ञान के प्रकाशक आचार्य के (श्रवसा) उपदेश-श्रवण से (विदुः) जाना करते हैं ॥२॥

भावार्थभाषाः -

परमात्मा की उपासना का यह फल होता है कि उपासक कर्तव्य-अकर्तव्य का विवेचन करके प्रशस्त कर्मों का ही आचरण करता है, निन्दित का नहीं ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ परमात्मोपासकविषयमाह।

पदार्थान्वयभाषाः -

(सः) असौ परमेश्वरोपासकः (चारुणः) रमणीयस्य (अमृतस्य) उपासनाजन्यस्य दिव्यानन्दस्य (भक्षमाणः)सेवनं कुर्वन् (काव्येन) वेदकाव्येन (उभे द्यावा) द्योतमाने उभे अभ्युदयनिःश्रेयसे ज्ञानकर्मणी वा (वि शश्रथे) विश्लेषयति, विश्लिष्य जानातीत्यर्थः। अपि च (मंहना) महत्त्वेन (तेजिष्ठाः अपः) तेजस्वितमानि कर्माणि (परिव्यत) धारयति, जीवनस्याङ्गतां नयतीत्यर्थः (यदि) यानि खलु (सदः) शिष्यभावेन उपसत्तारः विद्यार्थिनः (देवस्य) ज्ञानप्रकाशकस्य आचार्यस्य (श्रवसा) उपदेश-श्रवणेन (विदुः) जानन्ति ॥२॥

भावार्थभाषाः -

परमात्मोपासनाया इदं फलं यदुपासकः कर्तव्याकर्तव्ये विविच्य प्रशस्तान्येव कर्माण्याचरति न निन्दितानि ॥२॥